A 426-15 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/15
Title: Samarasāra
Dimensions: 26.4 x 9.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1635
Acc No.: NAK 4/697
Remarks:


Reel No. A 426-15 Inventory No. 59746

Title Samarasāra

Author Rāmacandrasomayājī

Subject Jyotiṣa

Language Sanskrit

Reference SSp. p156a, no. 5809

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.3 x 10.0 cm

Folios 10

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under teh marginal title saṃ. sā. and in the lower right-hand margin, some times appears in both middle margins.

Date of Copying ŚS 1653

Place of Deposit NAK

Accession No. 4/697

Manuscript Features

On the exp. 2 is written samarasāra and śrīdaivajñakeśaripaṃḍitasya pustakam || || ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmālikāyai namaḥ ||

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||

(2) vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahībhujāṃ || 1 ||

bahudhā vidadhe sadāśivotra

svarataṃtrāṇi (3) tad ekavākyatāṃ tu ||

bhagavān ayam eva veda samyak

gurumārggānugato paras tu lokaḥ || 2 ||

[[vakṣyāmyahaṃ yadiha kiñcana sarvasāra-

m etāvadeva paricintya nṛpaḥ pravṛttaḥ |

ekopi koṭibhaṭalolapataṅgadīpa-

līlām mudānubhavatu sphuṭakaitavena || 3 || ]](fol. 1v1–3)

End

sakala svaraśāstra sāram etat

parisaṃkṣipya mayā nyagādi sarvaṃ ||

gurubhakta (2) juṣotha dharmavṛttes

phuratād etad abhīpsitārthasiddhyai || 84 ||

vaṃśe vatsamunīśvarasya śivadāśākhyād urakhyā(3)titaḥ

samrāḍ agnicid āpa yasya janakaḥ śrīsūryadāśo janiḥ (!) ||

yan mātur yaśaśā diśo daśa vi[[śā]]lākṣyāvalakṣā(4)vyadhāt

sa prājya svaraśāstrasāraviracitiṃ (!) rāmo vasan naimiṣeḥ (!) || 85 || (fol. 10v1–4)

Colophon

iti śrīrāmacaṃdrasomayājivira(5)citasamarasāra (!) samāptaḥ || ❁ || || ❁ || śrīśāke 1653 pauṣaśukladutiyā (!) likhitam idaṃ pustakaṃ paṭhanārthaṃ praśīt (!) || || ❁ || śubhaṃ bhūyāt rāmaḥ || (fol. 10v4–5)

Microfilm Details

Reel No. A 426/15

Date of Filming 03-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-08-2007

Bibliography